SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [ ४५] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) • अध्ययनं [५] मूलं [२९] श्रुतस्कन्ध: [ २ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ १५७ ॥ सिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो दुर्षादिरहित इत्यर्थः, 'अभितरवाहिरे' त्ति अभ्यन्तरस्यैव शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं प्रायश्चित्तादि षड़िधं वाह्यस्याप्यौदारिकलक्षणस्य शरीरस्य तापकत्वाद्वाह्यं - अनशनादि षड़िधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरबाह्ये सदा-नित्यं तप एवं उपधानं गुणोपष्टम्भकारि तपउपधानं तत्र च सुयुक्तः अतिशयेनोचतः क्षान्तः क्षमावान् दान्तश्च-इन्द्रियदमेन 'हियनिरए'त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः, 'ईरिए'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येय, तथा त्यागात् सर्वसङ्गत्यागात् संविग्नमनोज्ञसाधुदानाद्वा 'लज्जु'त्ति रज्जुरिव रज्जुः सरलत्वात् ॐ धन्यो- धनलाभयोगयोग्यत्वात् तपस्वी प्रशस्ततपोयुक्तत्वात् क्षान्त्या क्षमते न त्वसामर्थ्यादिति क्षान्तिक्षमः जितेन्द्रिय इति व्यक्तं शोभितो गुणयोगात् शोधिदो वा शुद्धिकारी सुहृद्वा सर्वप्राणिमित्रं अनिदानोनिदान परिहारी संयमात् न बहिर्लेश्या - अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्या अममो-ममकारवर्जितः अ किञ्चनो निर्ब्रव्यः छिन्नग्रन्थः- त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्ति छिनशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्विविधं द्रव्यश्रोतो भावश्रोतश्च तत्र द्रव्यश्रोतो- नद्यादिप्रवाहः भावश्रोतश्च संसारसमुद्र पायशुभो लोकव्यवहारः स छिन्नो येन स तथा, निरुपलेपः- अविद्यमानकर्मानुलेपः एतच विशेषणं भाविनि भूतबदुपचारमाश्रित्योच्यते, सुविमलवर कांस्य भाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं सम्बन्धहेतुः स्नेहः शङ्ख इव निरञ्जन:- अविद्यमानरञ्जनः साधुपक्षे रञ्जनं जीवखरूपोपरञ्जनकारि रागादिकं वस्तु, अत Education Internation For Pale Only ~ 515 ~ ५ धर्मद्वारे परिग्रहविरतौ संव रपादपः भिक्षाअसन्निधिभविनाश्च सू० २९ ॥ १५७ ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy