SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ---------- -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] दीप प्रश्नच्याक- भवति दुष्प्रधृष्या-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहदयो यथा|५धर्मद्वारे र०श्रीअ- शारदं जलं शुद्धं भवतीत्येवमयं शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा भारण्डाभिधानः परिग्रहविभयदेव० पक्षी अप्रमत्तश्चकितो भवतीत्येवमयमपीति, खगः-आदव्यश्चतुष्पदविशेषः स ोकशृङ्गो भवतीत्युच्यते ख- रतौ संववृत्तिः साइविषाणमिवैकजातो रागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिचोकायः कायोत्सर्गकाले शून्यागार- रपादपः दामिवाप्रतिकर्म इति व्यक्तं 'मुण्णागारावणस्संतो'त्ति शून्यागारस्य शून्यापणस्य चान्त:-मध्ये वर्तमानः, कि- भिक्षाअ॥१५८॥ मिव किंविध इत्याह-निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वल नमित्र निष्पकम्पो-दिव्यायु- सन्निधि पसर्गसंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चेव एगधारे'त्ति चेवशब्दः समुचये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणकधारः 'जहा अही चिब एगदिहिसि यथा अहिरेकदृष्ट्रि-बद्धलक्षः एवं साधुमक्षिसा-1 सू०२९ धनकदृष्टिः 'आगासं चेव निरालंवेत्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं-न किञ्चिदालम्बते एवं साधु मदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो चिप्रमुक्त, निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगः-सर्प, तथा अप्रतिबद्धः-प्रतिवन्धरहितः अ. निल इच-वायुरिव जीव इव चा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः, ग्रामे ग्रामे चैकरावं यावत् नगरे ४ीनगरे च पञ्चरात्रं 'दइजते इति विहरवेत्यर्थः, एतच्च भिक्षप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुता ॥१५८॥ &ाएवंविधोऽसाविल्याह-जितेन्द्रियो-जितपरीषहो यत इति, निर्भयो-भयरहितः 'वि'त्ति विद्वान्-गीता भवनाच अनुक्रम [४५] SSC ~517~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy