SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] ShNSE दीप अनुक्रम प्रश्नव्याक-लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पात्रप्रच्छादकानि वस्त्रखण्डानि 'तिन्नेव'त्ति तानि च यदि धर्मद्वारे र० श्रीअ- सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पश्च सप्त चेति, रजनाणं च-पात्रवेष्टनचीवरं गोच्छक:-पात्र- परिग्रहविभयदेव. वस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एवं प्रच्छादा द्वौ सौत्रिको तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोल- रतौ संववृत्तिः पदक:-परिधानवस्त्रं मुखानन्तकं-मुखबस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्यो- पादपः पबृंहणार्थ-उपष्टम्भार्थ न परिग्रहसंज्ञया, आह-"जपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजम- भिक्षाअ॥१५६॥ 13ालजहा, धारंति परिहरति य॥१॥परिभुक्षत इत्यर्थः, 'न सो परिग्गहो बुत्तो, नायपुत्तेण ताइणा । मुच्छा सन्निधि परिग्गहो बुत्तो, इति वुत्तं महेसिणा ॥२॥” अस्मद्गुरुणेत्यर्थः [यदपि वस्त्रं च पात्रं वा कम्बलं पादपो- र्भावनाश्च छन । तदपि संयमलजार्थ धारयन्ति परिभुञ्जते च ॥१॥ न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूच्छो सू०२९ परिग्रह उक्त इत्युक्तं महर्षिणा ॥२॥] तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहर-12 णादिकं रागद्वेषरहितं यथा भवतीत्येवं परिहर्त्तव्यं-परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च-"अज्झस्थविसोहीए उवगरणं बाहिरं परिहरंतो । अपरिग्गहोत्ति भणितो जिणेहिं तेलोकद-IM सीहिं ॥१॥" [अध्यात्मविशोध्या बाह्यमुपकरणं परिभुञ्जन् अपरिग्रह इति भणितो जिनैस्त्रैलोक्यदर्शिभिः ॥१॥] तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटन-आस्फोटनं आभ्यां सह या प्रमार्जना-रजोहरणादिक्रिया सा तथा तस्यां 'अहो य राओ यत्ति रात्रिन्दिवं अप्रमत्तेन-अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं [४५] ~513~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy