SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: * प्रत सूत्रांक *-*- [२९] - दीप अनुक्रम [४५] त्रयस्य द्वन्द्वकत्वं ततस्तत्र च सति, अनेन च रोगातङ्कनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याहउज्ज्वलं-मुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेयं त्रितुलं वा-त्रीन् मनाप्रभृतीन तुलपति-तुलामारोपयति कष्टावस्थीकरोतीति वितुलं कर्कशं-कर्कशद्रव्यमिवानिष्टं प्रगाढं-प्रकर्षयत् यदुःखं-असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वा कटुकद्रव्यमिवानिष्टः परुषः-परुषस्पर्शद्रव्यमिवानिष्ट एव चण्डो-दारुणः फलविपाका-कार्यनिष्ठा दुःखानुबन्धलक्षणो यस्य तत्तथा तत्र, महद्भयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सवेंशरीरपरितापनकरे न कल्पते-न युज्यते, ताहशेऽपि-रोगातयादी यादृशो न सोढुं शक्यते 'तहसि तेन प्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यत:-"काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं वणीईऍउ सारचिस्सं, सालम्बसेवी समुवेइ मुक्खं ॥१॥" [करिष्याम्यच्छित्तिमथवाऽध्येध्ये तपउपधानयोचोद्यस्यामि । गणं वा नीत्या प्रवर्तयिष्यामि सालम्वनसेवी समुपयाति मोक्षं ॥१॥] आत्मने परस्मै वा निमित्तं औषधभैषज भक्तपानं सच तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्त्वात् यदपि च श्रमणस्य सुविहितस्य तुशब्दो भाषा-15 मात्रे पतग्रहधारिण:-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च-औपग्रहिकं अथवा भाजनं च भाण्ड चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाह-पतद्ग्रहः-पात्रं पात्रवन्धन-पात्रवन्धः पात्रकेसरिका-पाचप्रमार्जनपोतिका पात्रस्थापनं-पत्र कम्ब * *- -*- * पर SAREauraton international ~512~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy