________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९] दीप अनुक्रम [४५]
प्रश्नव्याक- उद्गमः-आधाकर्मादिः षोडशविधः उत्पादना-धान्यादिका षोडशविधैव एतद्वयमेषणागवेषणाभिधानाधर्मद्वारे र० श्रीअ- ॥ उद्गमोत्पादनैषणा तया शुद्धं, 'बवगयचुयचावियचत्तदेहं चत्ति व्यपगतं-ओघतया चेतनापर्यायादचे
परिग्रहवि. भयदेव तनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं च्यावितं-तेभ्य एव आयुक्षियेण भ्रंसितं त्यक्तदेहं-परित्यक्तजी-1
रतौ संववृत्तिः वसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चये तथा प्रासुकं च-निर्जी
रपादपः वमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमा, तथा व्यपगतसंयोगमनङ्गारं विगतधूमं चेति पू॥१५५॥
भिक्षाअकाववत्, षट् स्थानकानि निमित्तं यस्य भैक्षवर्तनस्य तत्तथा, तानि चामूनि-"वेयण १ चेयावचे २इरिय
सन्निधिहाए ३ य संजमहाए ४ । तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए ॥१॥"सि [क्षुदादि वैयावृत्त्यं ईर्याथै |
भोवनाश्च संघमार्थ तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥१॥] पटकायपरिरक्षणार्थमिति व्यक्तं, 'हणि हणि'न्ति
सू०२९ अहनि अहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं-वृत्तिः कार्या, तथा | यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्यसाधोः सुविहितस्य-अपार्श्वस्थादेः, तुर्वाक्यालङ्कारे, कस्मिन् सतीत्याह-रोगातको-रोगो ज्वरादिः स चासावातङ्कश्च-कृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिक'त्ति वाताधिक्यं| ॥१५५॥ "पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः-वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तकुपितं तथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-बातादित्रयसंयोगः जातः-सम्पन्नः तथा तत्पद
FACACANCER
~511~