SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४५] प्रश्नब्याक- माभृतं प्राभृतिकेत्यर्थः, तल्लक्षणं चेदम्-"सुहमेयरमुस्सकणमवसकणमो य पाहुडिया" [ सूक्ष्मतरत् उ- धर्मद्वारे र० श्रीअ-साध्वष्कणमवयष्कणं च प्राभृतिका] ततः पदत्रयस्य कर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षया 3ापरिग्रहविभयदेव. विकल्पाः , दानमयों यस्य तहानार्थ, पुण्यार्थ प्रकृतं-साधितं पुण्यप्रकृतं, पदद्वयस्य इन्द्रः, तथा श्रमणा: रतौ संववृत्तिः | पञ्चविधाः 'निग्गंधसकतावस गेरुयआजीव पंचहा समणा' वनीपकाच-तर्कुकास्त एवार्थ:-प्रयोजनं यस्य त रपादप तथा तद्भावस्तत्ता तया, वा विकल्पार्थः कृत-निष्पादितं, इह कश्चिदाता दानमेवालंयते दातव्यं मयेति अ-भिक्षा॥१५४॥ न्यस्तु पुण्यं पुण्यं मम भूयादित्येवं अन्यस्तु श्रमणान् अन्यस्तु वनीपकानिति चत्वारोऽप्योद्देशिकस्य भेदा एते सन्निधि उक्ता इति, "पच्छाकम्म"ति पश्चात्-दानानन्तरं कर्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेक- भीवनाश्च सम्मति पुरो-दानात् पूर्व कर्म-हस्तधावनादि यत्र तत्पुरकर्म 'णियति नैत्यिकं सार्वदिकमवस्थितं मनुष्य-15 पोषादिप्रमाणं 'मक्खिय'ति उदकादिना संसृष्टं, यदाह-"मक्खियमुदकाइणा उजं जुत्तं" [म्रक्षितं यदु-15 सदकादिना युक्तं।] अयमेषणादोष उक्तः, 'अतिरित्तं ति, 'बत्तीसं किर कवला आहारो कुच्छिपूरओ आभणितो । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥" एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः 'मोहरं चैव'त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मी-IIC खरं अयमुत्पादनादोष उक्तः, 'सयग्गह'ति स्वयं-आत्मना दत्तं गृह्यते यत्तत्खयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्वादिति, 'आहड ति खग्रामादेः साध्वर्थमाहतं-आनीतं, 1॥१५४।। % walasaram.org ~509~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy