SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ---------- -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % प्रत सूत्रांक [२९] दीप अनुक्रम [४५] ARADASARAN महिष्ट, आह च-"उद्दिसिय साहुमाई ओमब्वयभिक्खवियरणं जं च"त्ति [अवमव्यये साध्वादिकम-1 दिश्य यशिक्षावितरणं स्थापित-प्रयोजने याचितं गृहस्थेन च तदर्थ स्थापितं यत्तत् स्थापित, आह च|"ओहासियखीराईठावणं ठवण साहुणवाए” [याचितानां क्षीरादीनां साधूनामर्थाय स्थापन स्थापना ] रचि-IM हातक-मोदकचूर्णादि साध्वाद्यर्थ प्रताप्य पुनर्मोदकादितया विरचितं, औद्देशिकभेदोऽयं कर्माभिधान उक्तः, पर्यवजातं-पर्यच-अवस्थान्तरं जातो यत्र तत्पर्यवजातं कृरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्यादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधान उक्तः, प्रकीर्ण-विक्षिसं विच्छर्दित-परिशाटीत्यर्थः, अनेन च छहिताभिधान एषणादोष उक्तः, 'पाउकरण'त्ति प्रादुःक्रियते-अन्धकारापवरकादेः साध्वयं | बहिःकरणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च-“णीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणं तु"[नीचद्वारेऽन्धकारे गवाक्षकरणादि प्रादुष्करणं तु] 'पामिर्चति अपमित्यकं उद्यतकं-उच्छिन्नमित्यर्थः आह च--"पामिचं जं साहूणहा ओछिदिउं दियाबेति"त्ति [अपमित्यं यत् साधूनामर्थाय उद्यतकं गृहीत्वा ददाति एषां च समाहारद्वन्द्वः, 'मीसकत्ति मिश्रजातं साध्वथै गृहस्थार्थ चादित उपस्कृतं, आह च-पढम चिय गिहिसंजयमीसोवक्खडाइ मीसं तु [प्रथममेव गृहिसंय-12 तयोमिभं उपस्करणादि मिनं तु] 'कीयगड'त्ति क्रीतेन-क्रयेण कृतं-साधुदानाय कृतं क्रीतकृतं, आह च'दव्वाइएहिं किणणं साहणवाए कीयं तु" [द्रव्यादिभिः साधूनामर्थाय क्रयणं क्रीतं तु] 'पाहुडं वत्ति RIGurary.com ~508~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy