SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४५] --- प्रश्नव्याक- मोऽवयं भावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिक, के ?. ५धर्मद्वारे २०श्रीअ ||श्रमणसिंहा:-मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते-सन्निधीकर्तुं सुविहितानामिति सम्बन्धः, परिग्रहवि तितत्र ओदन:-कूर: कुल्माषा:-माषा: ईषत्स्विन्ना मुद्गादय इत्यन्ये गंजत्ति-भोज्यविशेषः तर्पणाः-सक्तवः 'म- रतौ संववृत्तिः धु'त्ति बदरादिचूर्णः 'भुजिय'त्ति धानाः 'पलल'त्ति तिलपुष्पपिष्टं सूपो-मुगादिविकारः शष्कुली-तिल रपादपः पर्पटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो-गुडादिपिण्डः शिखरिणी॥१५३॥ भिक्षाअगुडमिनं दधि 'वत्ति घनतीमनं मोदका-लड़काः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं-म्रक्षणं तैलं | सन्निधि गुडं खण्डं च कण्ठ्यानि मच्छण्डिका-खण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि-अशोकवर्तयः भर्भावनाच ४||व्यञ्जनानि-तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदका-12 | सू०२९ दीनां द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं-प्रापितं उपाश्रये-वसती परिग्रहे वा अरण्ये-अटव्यां न कल्पते-न सङ्गच्छते तवपि सन्निधीकत्तु-सञ्चयीकत्तु सुविहितानां-परिग्रहपरिवर्जनेन शोभनानुष्ठानानां xससाधनामित्यर्थः, आह च-'विडमुम्भेइमं लोणं, तेल्लं सपिच फाणियं ण ते संनिहिमिच्छंति, नायपु-12 दत्तवए रया ॥१॥” इति, [विडमुद्धेदिमं लवणं तैलं सर्पिश्च फाणितं । न तानि सन्निधातुमिच्छन्ति ज्ञात पत्रवचसि रताः॥१॥] यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि च परिग्रहीतुमिति सम्बन्धः, उ-|| ||१५३॥ |द्दिष्ट-यावदर्थिकान् पाखण्डिनः श्रमणान-साधून उद्दिश्य दुर्भिक्षापगमादौ यशिक्षावितरणं तदौदेशिक ~507~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy