SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४५] लाम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तो हस्तिप्रभृतीनां दन्तजो वा मणिः शृङ्गं-विषाणं शैलः-पाषाणः पा. काठान्तरेण 'लेस'त्ति तत्र श्लेष:-श्लेषद्रव्यं काचवर:-प्रधानकाच चेलं-वस्त्रं चमें-अजिनमेतेषां द्वन्द्वः तत एषां सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महा_नि बहुमूल्यानीत्यर्थः, परस्य-अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च-मूच्छी जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियहिउँति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योगा, 'गुणवओं'त्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सनः सप्तदशो येषां बीयादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगैः-मनाप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याह-औषधभैषज्यभोजनार्थाय-तत्रौषधं-एकाङ्गंभैषज्यं-द्रव्यसंयोगरूपं भोजन-प्रतीतमेव 'संजएणति विभक्तिपरिणामात् संयतस्य-साधोः, किं कारणं?-को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः-सर्वविद्भिः शीलं-समाधानं गुणा:-मूलगुणादयः विनयः-अभ्युत्थानादिकः तपासंयमी प्रतीती तान्नयन्तिवृद्धि प्रापयन्ति येते तथा तैः, तीर्थकर:-शासनप्रवर्तकैः सर्वजगजीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिना: छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकरनामकर्मोदयवर्तिवाद् येते तथा तः, एषा पुष्पसफलधान्यरूपा योनिः-उत्पत्तिस्थानं जगतां-जङ्गमानां सानामित्वों दृष्टा-उपलब्धा केवलज्ञानेन, ततश्च न कल्पते-न सङ्गच्छते योनिसमुच्छेदः-योनिध्वंसः कर्नुमिति गम्यते, परिग्रहे औषधाशुपयोगे च तेषां ~506~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy