________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रश्नव्याकर०श्रीअभयदेव०
[२९]
वृत्तिः
॥१५२॥
-
दीप अनुक्रम [४५]]
गन्तव्ये मुक्तिरेव-निलोभतेव मार्गः-पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूत:-शेखरकल्पः कोऽसावि- धर्मद्वारे स्थाह-संवर एव-आश्रवनिरोध एव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्त परिमहविस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरन्नाह-चरम-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषय- रतौ संवशाह-पत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि
रपादपः तदित्याह-ग्रामाकरनकरखेटकब्बेटमडम्बद्रोणमुखपत्तनाश्रमगतं वा ग्रामाव्यिाख्यानं पूर्ववत् वाशब्दो भिक्षाअउत्तरपदापेक्षया विकल्पार्थः किश्चिदिति-अनिर्दिष्टखरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-खल्पं मूल्यतो सन्निधि वह वा-मूल्यत एव अणुं वा-स्तोकं प्रमाणतः स्थूलं वा-महत् प्रमाणत एव स तथा, 'तसधावरकायदब्ध-IX जाति त्रसकायरूप-शङ्खादि सचेतनमचेतनं वा एवं स्थावरकायरूपं-रत्नादि द्रव्यजातं-वस्तुसामान्यं मन- सू०२९ सापि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-खीकर्तुं, एतदेव विशेषेणाह-न हिरण्यसुवर्णक्षेत्रवास्तु कल्पते परिग्रहीतमिति प्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः 'न यानयुग्यश-1 यनासनानि' यानं-रचादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रसिहो वा जपानविशेषः न छनक-आतपवारणं न कुण्डिका-कमण्डलू: नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानि पहुणं-मयूरपिच्छं व्यञ्जन-वंशादिमयं तालवृन्तक-व्यञ्जनविशेष एव न चापि-नापि च अयो-लोहं त्रपुकं-वंग तानं-शुभ्रं (ल्वं) सीसकं-नागं कांस्य-त्रपुकताम्रसंयोगजं रजतं-रूप्यं जातरूपं-सुवर्ण मणय:-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिस
भर्भावना
-
-
-
%
0-
~505~