________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
तवयणतासणउकूजियरुन्नरडियकंदियनिग्घुटरसियकलुणविलवियाई अन्नेसु य एवमादिएसु सद्देसु अमगुण्णपावएसुन तेसु समणेण रूसिय न हीलियब्वं न निंदियव्यं न खिंसियव्यं न छिंदियव्यं न भिंदियब्वं न वहेयव्वं न दुगुंछावत्तियाए लब्भा उप्पाए, एवं सोतिंदियभावणाभावितो भवति अंतरप्पा मणुन्नाऽमगुन्नसुम्भिदुभिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए परेजज धर्म १ । बितिथं चविखदिएण पासिय रुवाणि मणुनाई भदकाई सचित्ताचित्तमीसकाई कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठाणसंधियाई गंठिमवेढिमपूरिमसंघातिमाणि य मलाई बहुचिहाणि य अहियं नयणमणसुहकराई वणसंडे पञ्चते य गामागरनगराणि य खुद्दियपुक्खरिणियावीदी. हियगुंजालियसरसरपंतियसागरविलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसउणगणमिहुणविचरिए परमंडपविविहभवणतोरणचेतियदेवकुलसभपवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणमरनारिगणे य सोमपडिस्वदरिसणिजे अलंकितविभूसिते पुण्यकयतवापभावसोहग्गसंपउत्ते नडनदृगजालमहमुट्ठियवेलंवगकहगपवगलासगआइक्खगलंखमखतूणइलतुंबवीणियतालायरपकरणाणि य बहुणि सुकरणाणि अन्नेसु य एवमादिएसु रूबेसु मणुनभएसु न तेसु समणेण सजियव्यं न रजियवं जाव न सई च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रुवाई अमणुनपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्लपइलकुजपंगुलवामणअंधिलगएगचक्खुविणिहयसप्पिसल्लग
~500~