SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२९] दीप अनुक्रम [४५] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः) • अध्ययनं [५] मूलं [२९] श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ- * भयदेव० वृत्तिः ॥ १४९ ॥ Educatin internation गाने गाने एकरार्य नगरे नगरे य पंचरायं दूइज्जंते य जिनिंदिए जितपरीसहे निव्भओ विऊ सच्चित्ताचित्तमी केहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निश्वकखे जीवियमरणासविध्यमुक्के निस्संधि निव्वर्ण चरितं धीरे कारण फासयंते सततं अज्झप्पज्झाणजुते निहुए एगे चरेज धम्मं । इमं च परिगहवेरमणपरिरक्खणट्ट्याए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाज्यं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओं चरिमस्स वयस्स होंति परिग्गहवेरमण रक्खण्ड्याए- पढमं सोईदिएण सोचा सदाई मणुन्नभद्दगाई, किं ते ?, वरमुरयमुइंगपणवदद्दुरकच्छभिवीणाविपंचीवलयिवद्धीसकसुघोसनंदि सूसरपरिवादिणिवं सतूणकपव्व कर्ततीतलतालसुडिय निग्घोस गीयवाइयाई नडन कजलमलमुट्ठिकवे लंबक कहक पव कलासग आइक्खक लेख मंखतूणइलववीणियतालायrपकरणाणि य बहूणि महुरसरगीतसुस्सरातिं कंचीमेहला कलाव पत्तरक पहेर कपाय जालगघंटियखिखिणिरयणोरुजा लियछुद्दियने उरचलणमालिय कणगनियलजालभूसणसद्दाणि लीलचंकम्ममाणादीरियाई तरुणीजणहसिय भणियकलरिभितमंजुलाई गुणवयणाणि व वहूणि महुरजणभासियाई अन्नेतु य एवमादिए सद्देसु मणुन्नभद्दपसु ण तेसु समणेण सज्जियध्वं न रजियव्यं न गिझियच्वं न मुज्झियब्वं न विनिग्धायं आवज्जिययं न लुभियब्वं न तुसियन्वं न हसियव्यं न सई च मई च तत्थ कुजा, पुणरवि सोइदिएण सोचा सहाई अमणुन्नपावकाई, किं ते?, अक्कोसफरुसखिंसणअवमाणणतजण निर्भछणदि For Parts Only ~499~ ४ ५ धर्मद्वारे परिग्रहविरतौ संघ४रपादपः भिक्षाअ * सन्निधिभीवनाच सू० २९ ।। १४९ ।।
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy