________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं+वृत्तिः)
मूलं [२९]
श्रुतस्कन्ध: [ २ ], • अध्ययनं [५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Eaton Intematon
य संसारंतट्ठिते य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेलिं संसयाणं पवयणमायाहिं अहिं अटुकम्मगंठीविमो के अट्ठमयमहणे ससमयकुसले य भवति सुहदुक्खनिब्बिसे से अभितर बाहिरंमि सया तवोवहाणंमि य सुहृज्जुते संते दंते य हियनिरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमनिक्वणासमिते उच्चारपासवणखेल सिंघाणजलपारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते गुत्तिंदिए गुत्तभयारी चाई लज्जू धन्ने तबस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अवहिल्लेस्से अममे अकिंचणे छिन्नगंधे निरुवलेवे सुविमलवरकंसभायणं व मुकतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिए गुत्ते जच्चकंचणगं व जायरूत्रे पोक्खरपत्तं च निरुवलेवे चंदो इव सोमभावयाए सूरो व दित्ततेए अचले जह मंदरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढवी व सव्वासस तवसा ि भासरासिछन्निन् जाततेप जलियहुयासणो विव तेयसा जयंते गोसीसचंदणंपिव सीयले सुगंधे य हरयो विव समयभावे उग्घोसियमुनिम्मलं व आयंसमंडलतलं व पागडभावेण सुद्धभावे सोंडीरे कुंजरोव वसभेव जायथामे सीहे वा जहा मिगाहिये होति दुप्पधरि से सारयसलिलं व सुद्धहियये भारंडे चेव अप्पमत्ते खग्गविसाणं व एगजाते खाणुं चैव उढकाए सुन्नागारेथ्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणपदीपज्झाणमिव निष्पकँपे जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चैव निराळंबे वि हगे विव सब्वओ विपमुक्के कयपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोन्व जीवोब्व अप्पडियगती
For Parts Use One
~ 498~