________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रश्नध्याका २०श्रीअभयदेव. वृत्तिः
[२९]
दीप
५धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभावनाश्च सू० २९
॥१४८॥
45-4545453
प्पति, जं तं एकारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुकं उग्गम उप्पायणेसणाए सुद्धं बवगयचुपचवियचत्तदेहं च फासुयं ववगयसंजोगमणिगालं विगयधूर्म छट्ठाणनिमित्तं छकायपरिरक्खणडा हणि हणिं फासुकेण भिक्खेण वट्टियब्वं, जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुविय तह सन्निवातजाते व उदयपत्ते उज्जलबलविउलकक्खडपगाढदुक्खे असुभकडुयफरसे चंडफलविवागे महन्भए जीवियंतकरणे सब्यसरीरपरितावणकरे न कप्पती तारिसेवि तह अप्पणो परस्स वा ओसहभेसज्ज भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्स तु पडिग्गधारिस्स भवति भायणभंडोवहिउपकरणं पडिग्गहो पादबंधणं पादकेसरिया पादठवणं च पडलाई तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपटकमुहर्णतकमादीयं एयंपिय संजमस्स उववूहणट्ठयाए बायायवर्दसमसगसीयपरिरक्षणट्टयाए उवगरणं रागदोसरहियं परिहरियध्वं संजएण णिचं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सततं निक्खिवियव्वं च गिव्हियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गहरुई निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समतिणमणिमुत्तालेडकंचणे समे य माणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मदिडी समे व जे सब्वपाणभूतेसु से हु समणे सुयधारते उजुते संजते स साहू सरणं सब्वभूयाणं सब्बजगवच्छले सञ्चभासके
अनुक्रम
[४५]
| ॥१४८॥
~497~