________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ---------- -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम
कप्पद गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयं च किंचि अप्पं व बई व अणुं व थूल व तसथावरकायदच्चजायं मणसावि परिघेत्तुं ण हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं चन जाणजुग्गसयणाइ ण छत्तकैन कुंडिया न उवाणहा न पेहुणवीयणतालियटका ण यावि अयतज्यतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अजझोषवायलोभजणणाई परियडेउं गुणवओ न यावि पुष्फफलकंदमूलादियाई सणसत्तरसाई सव्वधन्नाई तिहिवि जोगेहिं परिघेर्नु ओसहभेसज्जभोयणट्टयाए संजएण, किं कारणं, अपरिमितणाणदसणधरेहिं सीलगुणविणयतवसंजमनायकेहि तित्थयरेहिं सव्वजगज्जीववच्छलेहिं तिलोयमहिएहिं जिणवरिंदेहिं एस जोणी जंगमाणं दिवा न कप्पइ जोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंधुभुजियपललसूपसकुंलिवेढिमबरसरकचुन्नकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनवनीततेलगुलखंडमच्छंडियमधुमजमंसखज्जकवंजणविधिमादिकं पणीयं उवस्सए परघरे व रने न कप्पती तंपि सन्निहिं कार्ड मुविहियाण, जंपिय उद्दिठवियरचियगपज्जवजातं पकिण्णपाउकरणपामिचं मीसकजायं कीयकडपाहुडं च दाणट्ठपुग्नपगडं समणवणीमगट्टयाए व कर्य पच्छाकम्मं पुरेकम्म नितिकमै मक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहर्ड मट्टिउवलितं अच्छेज चेव अणीसहूं जं तं तिहीसु जन्नेसु ऊसवेसु य अंतो व वहिं व होज समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसर्य पुणाइ क
[४५]
*SASARASAX
~496~