________________
आगम
(१०)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम [४४]
भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं + वृत्तिः)
श्रुतस्कन्धः [२], अध्ययनं [५] मूलं [२८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक- वति जायते निकाधिका त्रयस्त्रिंशतं यावदुद्धेष्वित्यर्थः अनेन च क्रियास्थानादिपदानां सङ्क्षेपार्थसूत्रेऽनर० श्रीअ- ४ धीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धेष्वेतेषु शङ्कादि निराकृत्य यः शासनं श्रद्धत्त इति सभयदेव० म्बन्धनीयं, तथा विरतयः - प्राणातिपातादिविरमणानि प्रणिधयः- प्रणिधानानि विशिष्टैकाग्रत्वानि तेषु अविरतिषु च - अविरमणेषु अन्येषु च-उक्तव्यतिरिक्तेषु एवमादिकेषु एवंप्रकारेषु बहुषु स्थानेषु पदार्थेषु सङ्ख्यास्था४ नेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु - जिनप्रशासितेषु अवितथेषु सत्येषु शाश्वतभावेषु - ओधतोऽक्षयखभावेषु अत एवावस्थितेषु सर्वदाभाविषु, किमत आह-शङ्कां सन्देहं काङ्क्षां अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धसे श्रद्दधाति शासनं प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः १- अनिदानो- देवेन्द्राद्यैश्वर्यामार्थकः अगौरवः ऋद्ध्यादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकाय गुप्ता यः स तथेति । अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिधेयं वर्णयन्नाह -
वृत्तिः
॥ १४७ ॥
जो सो वीरवरवयणविरतिपवित्थरबहुविप्पकारो सम्मत्तविद्धमूलो धितिकंदो विणयवेतितो निग्गततिलोक्कविपुल जसनिविडपीणपवरसुजातखंधी पंचमहब्वय विसालसालो भावणतयं तज्ज्ञाणसुभजोगनाणपल्लववरं कुरधरो बहुगुणकुसुमसमिद्धो सीलसुगंधो अणण्हवफलो पुणो य मोक्खवरबीजसारो मंदरगिरिसिहरचूलिका इव इमस्स मोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्य न
For Para Use Only
~ 495~
५ धर्मद्वारे परिग्रहवि
रतौ संव
रपादपः भिक्षाअ
सन्निधिभविनाश्च सू० २९
॥ १४७ ॥