________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्धः [२], ---------------------- अध्ययन [५] ---------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८]
5*
दीप
*
अनुक्रम [४४]
भूमी तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्व गमनागमनालोचनं ११ रात्री को जागर्तीति पृष्ठे तद्वचनाप्रतिश्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धस्याशनादेरन्यस्मै पूर्वमालोचनं १४ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रत्नाधिकमनापृच्छयान्यस्मै भक्तादिदानं १७ स्वयं प्रधानतरस्य भोजनं १८ व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्ष बृहता शब्देन बहुधा भाषणं २० व्याहतस्य किं भणसीति भणनं २१ प्रेरणायां कोऽसि त्वमित्येवमुल्लण्ठवचनं २२ ग्लानं प्रतिचरेत्याद्यादेशे त्वमेव किंन प्रतिचरसीत्यादिभणनं २३ धर्म देशयति गुरावन्यमनस्कत्वं २४ कथयति गुरौ न स्मरसीति भणनं २५ धर्मकथाया आच्छेदनं २६ भिक्षावेला वर्तत इत्यादिवचनतः पर्षदो भेदनं २७ पर्षदस्तथैव स्थितायाः धर्मकथनं २८ गुरुसंस्तारकस्य पादयटनं २९ गुरुसंस्तारके निषदनं ३० एवमुबासने ३१ एवं समासने ३२ गुरौ | किश्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३ । 'सुरिंदत्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवनपतिषु दश वैमानिकेषु द्वौ ज्योतिषकेषु चन्द्रसूर्याणामसयातत्वेऽपि जातिग्रहणादू द्वितयमेवेति, इयं चेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगल्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्यनुवर्तते सर्वत्र, इह स्थाने 'एएसुति वाक्यशेषो द्रष्टव्यः, तेन य एते एकत्वादिसल्योपेता असंयमादयोभावा भवन्ति एतेषु, किंभूतेषु?-आदिमप्रथमं एकादिक-एकद्वियादिकं सत्याविशेष कृत्वा-विधाय एकोत्तरिकया वृद्धया इति गम्यते बर्द्धितेषुसङ्ख्याधिक्यं प्राप्तेषु कियती सङ्ख्यां यावद्धेवित्याह-तीसातो जाव 'भवे तिकाहिया' त्रिंशयावदू भ
*%
%5
~494~