SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ------------ ------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८] न्तानां दीप अनुक्रम [४४] प्रश्नव्याक-निबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च-'णव दरिसणम्मिधर्मद्वारे र.श्रीअ- चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥१॥" ति [नव दर्शने परिग्रहविभयदेवा चत्वारि आयुषि आद्ये पञ्च अन्त्ये पश्च शेषेषु द्वौ द्वौ भेदी क्षीणाभिलापेन ॥१॥] 'जोगसंगहत्ति 'द्वात्रिं | रतौ रावृत्तिः शद्योगसङ्ग्रहाः' योगाना-प्रशस्तव्यापाराणां सङ्ग्रहाः, ते चामी-"आलोयणा १ णिरवलावे-आचार्यस्थाप- गादिआरिश्रावित्वमित्यर्थः २ आवासु ढधम्मया ३ । अणिस्सिओबहाणे य-अनिश्रितं तप इत्यर्थः ४ सिक्खा शातना॥१४६॥ सूत्रार्थग्रहणं ५णिप्पडिकम्मया ॥१॥ अण्णायया-तपसोऽप्रकाशनं ७ अलोभे य८ तितिक्खा-परीषहजयः९ अजवे १० सुई-सत्यसंयम इत्यर्थः ११ । सम्मट्टिी-सम्यक्त्वशुद्धिः १२ समाही घ १३, आयारे वर्णनं विणओवए-आचारोपगतं १४ विनयोपगतं चेत्यर्थः १५॥२॥धिईमई य-अदैन्यं १६ संवेग १७ पणिही | सू०२८ माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२ ॥३॥ पचक्खाणं-मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सग्गे २५, अप्पमाए २६ लवालवे क्षणे २] सामाचार्यनुष्ठानं २७ । झाणसंवरजोगे य २८, उदए मारणतिए २९॥४॥ संगाणं च परिणा ३०, पच्छित्त-IM करणे इय ३१॥ आराहणा य मरणते ३२, बत्तीसं जोगसंगहा ॥५॥ त्रयस्त्रिंशदाशातनाः, एवं चैता:-राइ-1 वाणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तन्त्र रत्नाधिकस्य पुरतो गमनं १ स्थान-आसनं २निषदनं ३ एवं पार्श्वतोगमनं ४ स्थानं ५निषदनं ६ एवमासन्ने गमनं ७ स्थानं८निषदनं विचार INI॥१४६॥ ~493~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy