________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ------------ ------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८]
दीप
अनुक्रम [४४]
कारण ६ तपखिनो बलात्कारेण धर्माद् भ्रसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकार
करणं ८ जिनानां निन्दाकरणं ९ आचार्यादिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अ-| प्रतितर्पणं ११ पुनः पुनरधिकरणस्य-नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभोगप्रार्थनं १४ अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतस्वप्रकाशनं १५ एवमतपखिनोऽपि तपखिताप्रकाशनं | १६ बहुजनस्यान्तधूमेनाग्निना हिंसनं १७ स्वयंकृतस्याकृत्यस्यान्यकृतवाविर्भावनं १८ विचित्रमायाप्रकारे |परवञ्चनं १९ अशुभपरिणामात् सत्यस्थापि मृति सभायां प्रकाशनं २० अक्षीणकलहत्त्वं २१ विश्रम्भोत्पादनेन परधनापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेऽप्यात्मनः कुमारत्वभणनं २४ एबमब्रह्मचारित्वे-| ऽपि ब्रह्मचारिताप्रकाशनं २५ येनैश्वर्य प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६ यत्प्रभावेन ख्याति गतस्तस्य | किश्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपि पश्यामीति मायया भणनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३०। 'सिहाइगुणात्ति एकत्रिंशत्सिद्धादिगुणा:-सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं-से ण तंसे
ण चउरंसे ण प ण मंडले ण आयते' इति संस्थानपत्रकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपश्चकस्य । |स्पशाष्टकस्य वेदत्रयस्य च, तथा अकायः असङ्गः अरुहश्चेति, आह च-"पडिसेहणसंठाणे ५ वण्ण ५ गन्ध: २ रस ५ फास ८ वेदे य३ । पण पण दुपणह तिहा इगतीस अकायसंगऽकहा ॥१॥" अथवा क्षीणाभि
~492~