SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [9] ---------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: .. प्रत सूत्रांक [२८] दीप प्रश्नव्याक- निग्गहो ११ भावकरणसचं च १३ । खमया १४ विरागयावि य १५ मणमाईणं निरोहो य १८॥१॥ का- ५धर्मद्वारे र० श्रीअ-I याण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६। तह मरणंते संलेहणा य २७ एएऽणगारगुणा ||२| | | परिग्रहविभयदेव 'पकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचाराङ्गमित्यर्थः, स चैवम्-"सत्थपरिपणा रतौ रावृत्तिः लोगविजओ२ सीओसणिज्ज ३ सम्म ४। आवंति ५ धुव ६ विमोहो७ उवहाणसुयं ८ महपरिपणा९॥१॥"Mगादिआ प्रधमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु "पिंडेसण १सेज २इरिया ३ भासजाया य ४ वस्थपाएसा:। ॥१४५॥ शातना५-६। उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६॥२॥ उचाइ १ अणुग्घाई २ आरूवणा ३| न्तानां |तिविहमो णिसीहं तु । इइ अट्ठावीसविहो आयारपकप्पनामोत्ति ॥३॥” उद्घातिकं यत्र लघुमासादिकं प्रायश्चित्तं वयेते, अनुदघातिक पत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्यारोप्यत | सू०२८ इति । 'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी-"अट्ठ निमित्तंगाई दिन्बु १प्पायं २ तलिक्ख ६३ भोमं च ४ । अंग ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोषकं ॥१॥ सुत्तं वित्ती तह वत्तियं च पावमुयमउणतीसविहं । गंधव्य २५ २६ वत्थु २७ आउं २८ घणवेयसंजुत्तं २९ ॥२॥” 'मोहणिज्जेत्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामूनि-जलनिबोलनेन बसानां विहिंसनं १ एवं हस्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुगरादिना शिरोऽभिघातेन ४ भवोद-1 धिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामयें सत्यपि घोरपरिणामाद ग्लानस्यौषधादिभिरप्रतिच वर्णनं अनुक्रम [४४] CADKA %A4 १४५॥ 26-%4- REaratidhana ~491~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy