SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२८] दीप अनुक्रम [४४ ] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं + वृत्तिः) अध्ययनं [५] मूलं [२८] श्रुतस्कन्ध: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः २५ तोदक हस्तादिनाऽशनादेर्ग्रहणं १ भोजनं २ चेति । द्वाविंशतिः परीपहाच, ते चामी - "खुहा १ पिवासा २ सीउन्हं ३-४ दंसा ५ बेल ६ रई ७ स्थिओ ८ । चरिया ९ निसीहिया १० सेना ११ अकोसा १२ वह १३ जायणा १४ ॥ १ ॥ अलाभ १५ रोग १६ तणफासा १७ मलसकारपरीसहा १८-१९ । पण्णा २० अन्नाण २१ सम्म २२, इय बावीस परीसहा ॥ २ ॥ 'सूयगडज्झयण'त्ति त्रयोविंशतिः सूत्रकृताध्यय नानि, तत्र समयादीनि प्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा - "पुंडरिय १ किरियठाणं २ आहारपरिपण ३ पचखाणकिरिया ४ प । अणयार ५ अह ६ णाल द ७ सोलसाई च तेवीसं ॥ १ ॥”ति, 'देव'सि चतुर्विंशतिर्देवाः, तत्र गाथा - "भवण १ वण २ जोह ३ बेमाणिया य ४ दस अटू पंच एगविहा ।" इति, "चबीसं देवा केई पुण बेति अरहंता" "भावण'ति पञ्चविंशतिर्भावनाः, ताव इहैव प्रतिमहाव्रतं पञ्च पञ्चाभिहिताः, 'उद्देस त्ति षडविंशतिरुदेशन काला दशाकल्पव्यवहाराणां तत्र गाथा - "दस उद्देसणकाला दसाण छश्चैव होंति कप्पस्स। दस चेव य ववहारस्स होंति सच्वेवि छब्बीसं ॥ १ ॥” 'गुण' ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविवेकाञ्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं शुद्धान्तरात्मा करणसत्यं यथोक्तप्रतिलेखनाक्रियाकरणं योगसत्यं - मनःप्रभृतीनामवितथत्वं १७ क्षमा १८ विरागता १९ मनःप्रभृतिनिरोधाश्च २२ २) ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा "वयछक ६ मिंदियाणं च For Parts Only ~ 490~ janetary or
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy