SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२८] दीप अनुक्रम [४४] भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र - १० ( मूलं + वृत्तिः) अध्ययनं [५] मूलं [२८] श्रुतस्कन्धः [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ॥ १४४ ॥ प्रश्नव्याक- रसमाधिस्थानानि चित्तास्वास्थ्यस्याश्रयाः, तानि चामूनि द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जितर० श्रीअ- चारित्वं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपघातित्वं ६ भूतोपघातित्वं ७ सय भयदेव० २ लनत्वं प्रतिक्षणरोपणत्वं ८ क्रोधनत्वं- अत्यन्त क्रोधनत्वमित्यर्थः ९ पृष्ठमांसकत्वं परोक्षस्यावर्णवादित्वमिवृत्तिः लूत्यर्थः १०, अभीक्ष्णमवधारकत्वं शङ्कितस्याप्यर्थस्यावधारकत्वमित्यर्थः ११ नवानामधिकरणानामुत्पादनं १२ * पुराणानां तेषामुदीरफत्वं १३ सरजस्कपाणिपादत्वं १४ अकालखाध्यायकरण १५ कलहकरत्वं कलहहेतुभूत२) कर्त्तव्यकारित्वमित्यर्थः १६ शब्दकरत्वं- रात्रौ महाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदका |रित्वं मनोदुःखकारिवचनभाषित्वं वा १८ सूरप्रमाणभोजित्वं- उदयास्तमयं यावद् भोक्तृत्वमित्यर्थः १९ एचणायामसमतित्वं चेति २०, 'सबला यत्ति एकविंशतिः शवलाः- चारित्रमालिन्यहेतवः, ते चामी - हस्तकर्म्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औदेशिक क्रीता पमित्यका च्छेथानिस्सृष्टादेख भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद् गणान्तरसङ्क्रमणं ८ मासस्यान्तस्त्रिकृत्वो नाभिप्रमाणजलावगाहनं ९ मासस्यान्तस्त्रिमयाकरणं १० राजपिण्ड भोजनं ११ आकुडया प्राणातिपातकरणं १२ एवं मृषावादनं १३ अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं सस्नेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुह्या मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवत्सरस्यान्तर्दशमायास्थानकरणं २० अभीक्ष्णं शी Educatin internation For Parata Use Only ~ 489~ ५ धर्मद्वारे परिग्रहवि रतौ रागादिआ शातना न्तानां वर्णनं सू० २८ ।। १४४ ॥ www.nary.or
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy