________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [9] ---------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२८]
दीप
अनुक्रम [४४]
मारविशेषाः, ते चामी-"अंबे २ अंबरिसी चेव २, सामे य ३ सबलेविय ४। कद्दे ५ उवरुदकाले ७, महाकालेत्ति ८ आवरे ॥१॥ असिपत्ते ९धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पण्णरसाऽऽहिया ॥२॥” इति, 'गाहासोलसा यत्ति षोडश गाथाषोडशानि गाथेति गाथा-15) भिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैतानि-"समओ १ वेयालीयं २ उपसग्गपरिण ३ थीपरिषणा य४। निरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७॥१॥ बीरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतह १३ गंथी १४ । जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ॥२॥" 'असंजमति सप्तदशविधः असंयमः, स
चायं-'पुढवि १ दग २ अगणि ३ मारुय ४ वणप्फइ ५ वि ६ ति ७ चउ ८ पणिदि ९ अज्जीवे १० । पेह ११ Hउवेह १२ पमजण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७॥१॥"'अबंभ'त्ति अष्टादशविधमब्रह्म, त
चैवं-"ओरालियं च दिव्वं मणवयकायाण करणजोगेहिं । अणुमोयणकारावणकरणेणऽटारसायंभं ॥१॥"हाति, औदारिक मनाप्रभृतिकरणानामनुमोदनादियोगः नवधा एवं दिब्यमपीत्यष्टादशधा, 'नाय'त्ति एकोन-11 दिविंशतिज्ञाताध्ययनानि, तानि चामूनि-"उक्खित्तनाए १संघाडे २, अंडे ३ कुम्मे य ४ सेलए ५। तुंबे य
६ रोहिणी ७मल्ली८, मायंदी ९ चंदिमा इय १०॥१॥ दावद्दवे ११ उद्गणाए १२, मंडके १३ तेयलीइ य |१४ । दिफले १५ अवरकंका १६, आइन्ने १७ सुसुम १८ पुंडरिए १९॥२॥” "असमाहिठाण'त्ति विंशति
~488~