SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ------------ --------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम [४४] प्रश्नच्याक- श्रावकाणां प्रतिमा भवन्तीति गम्यं "दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अर्वभ६ सचिसे ७ ५धर्मद्वारे र० श्रीअ- आरंभ ८ पेस ९ उद्दिबजए १० समणभूए य ॥ १॥” इह च गाथायां प्रतिमेति-कायोत्सर्गः अन-1 परिग्रहविभयदेव मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुपतिमा:-साधूनामभिग्रहविशेषाः, ता-I रतौ रादृत्तिः श्वेमा:-मासाई ससंता ७ पढमा १विय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडि-13 गादिआ माण वारसगं ॥१॥" ति, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येक सप्तरात्रि॥१४॥ शातनाजान्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते, त- न्तानां चैवं परिपूर्णीकृत्याध्येयम्-'किरिपाठाणा यत्ति त्रयोदश क्रियास्थानानि व्यापारभेदाः, तद्यथा-शरीराद्यर्थ दण्डोऽर्थदण्डः १ एतव्यतिरिक्तोऽनर्थदण्डो २ हिसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिनाद सू०२८ दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्ध्या विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्ड:-शोकाभिभव इत्यर्थः ८ मानदण्डो-जात्यादिमदा ९ मित्रद्वेषदण्डा-मात्रादीनामरूपापराधेऽपि महादण्डनिवर्सनलक्षणः १. मायादण्डः ११ लोभदण्डः १२ ऐयोपथिक:-केवलयोगमत्ययः कर्मबन्ध इति १३, 'भूयगामसि चतुर्दश भूतग्रामा:-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ यादराश्च २ द्वीन्द्रियाः ३ श्रीन्द्रियाः४ चतुरिन्द्रियाः ५ पश्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्त, एते प्रत्येक पर्याप्तकाप ॥१४३॥ सकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिका:-मारकाणां दुःखोत्पादका असुरकु वर्णनं ~487~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy