SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ आगम • (मूलन (A (१०) भाग-१३ "प्रश्नव्याकरणदशा" - श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ------------ -------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८] दीप अनुक्रम [४४] अनवद्यप्रवीचाराप्रवीचाररूपाः, तिस्रश्च विराधना:-ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषाया:-क्रोधा दयः ध्यानानि-एकाग्रतालक्षणानि आरौिद्रधर्म्यशुक्लाभिधानानि संज्ञा:-आहारभयमैथुनपरिग्रहसंज्ञाभि-| धानाः विकथा:-स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रिया:-जीवव्यापारात्मिका: कायिक्याधिकरणिकीमाद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा| 'समितिइंदियमहब्वयाइ यत्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितयः-ईर्यासलिमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि-स्पर्शनादीनि महाव्रतानि च-प्रतीतान्येवेति, तथा षट्र जीवनि-1 काया:-पृथिव्यादयः षट् च लेश्या:-कृष्णनीलकापोततेजःपद्मशुक्लनामिकाः, तथा 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं-खजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं-द्रव्यमाश्रित्य भयं अकस्माद्भयं-बाश्यनिमित्तानपेक्ष आजीविकाभयं-वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ट य मय'त्ति अष्टौ च मदा:-मदस्थानानि, तद्यथा-"जाई १ कुल २ बल ३% सरुवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८" नव चैव ब्रह्मचर्यगुप्तयः, “वसहि १ कह २ निसजि ३ दिय ४ कुटुंतर ५ पुन्वकीलिए १पणीए ७। अतिमायाहार ८ विभूसणा य९णव भगुत्तीओ ॥१॥" सि एवंल-| क्षणा भवन्तीति गम्यं, दशप्रकारश्च श्रमणधम्मों, यथा-खंती य १ महव २ जव ३ मुत्ती ४ तब ५ संजमे | सय बोद्धब्बे ६। सर्व सोयं ८ अकिंचणं च ९बंभं च १० जइधम्मो १० ॥१॥" एकादश चोपासकानां 9-4-58 -50 ~486~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy