SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ---------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रश्नब्याका प्रत सूत्रांक [२८] २०श्रीअभयदेव वृत्तिः दीप ॥१४२॥ अनुक्रम तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एकुत्तरियाए वहिए तीसातो जाच उ भवे तिकाहिका विर ५धर्मद्वारे तीपणिहीसु अविरतीसु य एवमादिसु बहुसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संके परिग्रहविकख निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते (सू०२८) रतौ राजम्बूरित्यामश्रणे अपरिग्रहो-धम्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चेन्द्रिय गादिआकषायसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपञ्चयन्नाह शातनाआरम्भ:-पृथिव्याधुपमईः, परिग्रहो द्विधा-बायोऽभ्यन्तरश्च, तत्र बायो धर्मसाधनवों धर्मोपकरणमी धमापकरणमूच्छा न्तानां च, आन्तरस्तु मिथ्यात्वाविरतिकषायप्रमाददुष्टयोगरूपः, आह च-'पुढवाइसु आरम्भो परिग्गहो धम्मसा- II वर्णनं पाहणं मोतुं । मुच्छा य तत्थ वज्झो इयरो मिच्छत्तमाइओ॥१॥त्ति [पृथ्व्यादिष्वारम्भः परिग्रहो धर्मसा- ०२८ धनं मुक्त्वा । मूर्छा च तत्र बाह्यः इतरो मिथ्यात्वादिकः ॥१॥] अनयोश्च समाहारद्वन्दूः अतस्तस्मात् विरतो मा-निवृत्तो यः स श्रमण इति वर्सते. तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वा-| दिकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्त्वं प्रपञ्चयत्राह-एक:-अविवक्षितभेदत्वादविरतलक्षणकस्वभावत्वाद्वा असंयम:-असंयतत्त्वं, द्वावेव च रागद्वेषौ बन्धने इति शेषः, जयश्च दण्डा:-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि च-गृक्ष्यभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरस-II सातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि'त्ति गुप्तयो मनोवाकायलक्षणा [४४] ~485
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy