________________
आगम (१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सत्रांक
[२७]
लक्षणात्, निगमनमाह-एवं प्रणीताहारविरतिसमितियोगेन भावितो भवस्वन्तरात्मा आरतमनोविरतग्रामघर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति । 'एवमिदमित्यादि अध्ययनार्थनिगमनवाक्यं पूर्षवदू व्याख्येयम् ॥ समासं ब्रह्मचर्याख्यचतुर्थसंवररूपनवमाध्ययनविवरणम् ॥ ४॥
गाथा:
दीप अनुक्रम [३९-४३]
अथ परिग्रहविरतिरूपदशमाध्ययनविवरणम् । व्याख्यातं चतुर्थं संवराध्ययन, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवंसम्बद्धं च पश्चममारभ्यते, तत्रादिसूत्रमिदम्- |
जंचू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा एगे असंजमे दो व रागदोसा तिमि य दंडगारवा य गुत्तीओ तिन्नि तिन्नि य विराहणाओ चत्तारि कसाया झाणसन्नाविकहा तहा य हुंति चउरो पंच य किरियाओ समितिइंदियमहन्वयाई च छ जीवनिकाया छच्च लेसाओ सत्त भया अट्ठ य मया नव चेव य यंभचेरवयगुत्सी दसप्पकारे य समणधम्मे एकारस य उवासकाणं बारस य भिक्खुपडिमा किरियठाणा य भूयगामा परमाधम्मिया गाहासोलसया असंजमअवंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहणिजो सिद्धातिगुणा य जोगसंगहे ति
SAREnatantntanational
अत्र द्वितिये श्रुतस्कन्धे चतुर्थ अध्ययनं परिसमाप्तं अथ द्वितिये श्रुतस्कन्धे पञ्चमं अध्ययनं "अपरिग्रह" आरभ्यते “परिग्रह-विरमण" - नामक पंचमं संवर-वारं
~484~