________________
आगम
(१०)
भाग-१३ "प्रश्नव्याकरणदशा" -
श्रुतस्कन्ध: [२], ----------------------अध्ययनं [५] ------------ -------- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
प्रश्वव्याकर०श्रीअभयदेव० वृत्तिः
[२९]
धर्मद्वारे |परिग्रहवि. भारतौ संव|रपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९
दीप
॥ १५०॥
अनुक्रम [४५]]
वाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दब्बरासिं अन्नेसु य एवमादिपसु अमणुनपावतेसु न तेसु समणेण रूसियध्वं जाव न दुगुंछावत्तियावि लब्भा उप्पातेड, एवं चक्खिदियभावणाभावितो भवति अंतरपा जाव चरेज धम्म २। ततियं धाणिदिएण अग्याइय गंधातिं मणुन्नभद्दगाई, किं ते ?, जलयथलयसरसपुष्फफलपाणभोयणकुटुतगरपत्तचोददमणकमस्यएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमककोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधिएसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभदएसु न तेसु समणेण सजियब्वं जाव न सतिं च मई च तत्थ कुज्जा, पुणरवि पाणिदिएण अग्घातिय गंधाणि अमणुन्नपावकाई, किं ते?, अहिमडअस्समडहस्थिमडगोमुडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणहकिविणबहुदुरभिगंधेसु अन्नेसु य एवमादिसु गंधेसु अमणुन्नपावरसु न तेसु समणेण रूसियब्वं जाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेलधयकयभक्खेसु बहुविहेसु लवणरससजुत्तेसु महुमंसबहुप्पगारम जियनिट्ठाणगदालियंबसेहंबदुखदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदयसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुनभद्दएसु न तेमु समणेण सज्जियवं जाव न सई च मतिं च तस्थ कुज्जा, पुणरवि जिभिदिएण सायिय रसातिं अमणुनपावगाई, किं ते?, अरसविरससीयलुक्खणिजप्पपाणभोयणाई
65-67
॥ ॥१५
॥
wwwmarary.org
~501~