SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [२७] + गाथा: दीप अनुक्रम [३९-४३] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] मूलं [२७] + गाथा: श्रुतस्कन्ध: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः र० श्रीअ भयदेव० वृत्तिः ॥ १४० ॥ प्रश्नव्याक - ४ वचनाचोलकं - बालचूडाकर्म शिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षया समुच्चयार्थः, तिथिषुमदनत्रयोदशीप्रभृतिषु यज्ञेषु नागादिपूजासु उत्सवेषु च - इन्द्रोत्सवादिषु ये स्त्रीभिः सार्द्धं शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः १ - शृङ्गारागार चारुवेषाभिः शृङ्गाररसागारभूताभिः शोभननेपथ्याभिश्वेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः १ - हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावादिलक्षणं- "हावो मुखविकारः स्यात्, भावः स्याचित्तसंभवः । विलासो ने जो ज्ञेयो, विभ्रमो भ्रूयुगान्तयोः ॥ १ ॥" अथवा विलासलक्षणमिदम् - "स्थानासनगमनानां हस्तभ्रूनेत्र कर्म्मणां चैव । उत्पद्यते विशेषो यः | श्लिष्टः स तु विलासः स्यात् ॥ १ ॥" प्रललितं-ललितमेव, तल्लक्षणं चेदं - "हस्तपादाङ्गविन्यासो, नेत्रोछप्रयोजितः । सुकुमारो विधानेन, ललितं तत्प्रकीर्त्तितम् ॥ १ ॥" विक्षेपलक्षणं त्विदम्- "अप्रयत्नेन रचितो, धम्मिल्लः बन्धनः । एकांशदेशधरणैस्ताम्बूललबलाञ्छनः ॥ १ ॥ ललाटे कान्तलिखितां विषमां पत्रलेस्विकाम् । असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः ॥ २ ॥ तथाऽनादरवद्धत्वात्, ग्रन्थिर्जघनवाससः । वसुधालम्वितप्रान्तः, स्कन्धात् स्रस्तं तथांशुकम् ॥ ३ ॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञा| कृतं यत् स्यादज्ञानादिव मण्डनम् ॥ ४ ॥ वितनोति परां शोभां स विक्षेप इति स्मृतः ॥ एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिः, अनुकूलं- अप्रतिकूलं प्रेम-प्रीतिर्यांसां ता अनुकूलप्रेमिकास्ताभिः 'सद्धिं'ति सार्द्धं सह अनुभूता-वेदिता शयनानि च-खापाः सम्प्रयोगाश्च- सम्पर्काः शयनसम्प्रयोगाः, कथ Education International For Parts Only ~ 481~ ४. धर्मद्वारे सभावनाक ब्रह्मचर्यम् सू० २७ ॥ १४० ॥
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy