SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [२७] निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-यूतादिक्रीडा एषां समाहारद्वन्द्वः विन्बोकितं-पू. [क्तिलक्षणो विन्बोकः नाट्य-वृत्तं गीत-गानं वादितं-वीणावादनं शरीरसंस्थान-इखदीर्घादिकं वर्णों-गौ रवत्वादिलक्षणः करचरणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृत्तिः यौवनं-तारुण्यं पयोधरौ-स्तनी | अधर:-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं च-मण्डनादिना विभूषाकरणमिति द्वन्दूस्ततस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता-लजनीयत्वात् स्थगनीयाः अवकाशा-देशा अपयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य न चक्षुषा न मनसा न वचसा प्रार्थयितव्यानि पापकानि पापहेतुस्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तरात्मेत्यादि निगमनवाक्यं ध्यक्तमेवेति । 'चउत्थंति चतुर्थं भावनावस्तु यत्कामोदयकारिवस्तुदर्शनभणनस्मरणवर्जनं, तचैव-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं-गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वे-पूर्वकालभाविनः सग्रन्धाः-वशुरकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्च-शालकादिसम्बद्धास्तद्भार्यास्तत्पुत्रादयः संश्रुताश्च दर्शनभाषणादिभिः परिचिता येते तथा तत एतेषां द्वन्द्वस्तत एते न अमणेम लभ्याः द्रष्टुं न कधयितुं नापि| हाच मर्नुमिति सम्बन्धः, तथा 'जे सेसि ये एते वक्ष्यमाणाः, केवियाह-'आवाहविवाहचोलएसुपसि आ- वाहो-वध्वा वरगृहानयनं विवाहा-पाणिग्रहणं 'चोलके ति 'विहिणा चूलाकर्म बालाणं चोलयं नामति CRACC गाथा: दीप अनुक्रम [३९-४३] -कष्टकर REairabind ~480~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy