SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] गाथा: प्रक्षव्याक- त्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथा न-नैव देशजातिकुलरूपनामनेपथ्यपरिजनकथा वा स्त्रीणां धर्मद्वारे र० श्रीअ-18 कथयितव्येति प्रक्रमा, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा, यथा-"लाव्यः कोमलवचना रतिनि-सभावनाक भयदेव पुणा वा भवन्ती"त्याह, जातिकथा यथा-"धिक ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने चर्यम वृत्तिः शही, पतिलक्षेऽप्यनिन्दिताः॥१॥” तथा कुलकथा यथा-"अहो चीलुक्यपुत्रीणा, साहसं जगतोऽधिकम् । स०२७ ॥१३९॥ पत्युमुत्यौ विशंस्यग्नी, याः प्रेमरहिता अपि ॥१॥" रूपकथा यथा-"चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी। किं लाटी न मता साऽस्य, देवानामपि दुर्लभा ॥१॥" नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्त्वात्, नेपथ्यकथा यथा-"धिग! नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यचीवमं न| यूनां चक्षुर्मोदाय भवति सदा ॥१॥" परिजनकथा यथा-"चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः ।। भावज्ञः लेहवान् वक्षो, विनीत: सत्कुलस्तथा ॥१॥" किंबहुना?, अन्या अपि च एवमादिकाः-उक्तपकाराः कथाः स्त्रीसम्बन्धिकथाः शृङ्गारकरुणाः-शृङ्गारमृदवः शृङ्गाररसेन करुणापादिका इत्यर्थः तपासंयम-18 ब्रह्मचर्यघातकोपघातिका: अनुचरता ब्रह्मचर्य न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितच्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरसमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव । तइयति तृतीयं भावनावस्तु खीरूपनिरीक्षणवर्जन, १३९॥ तचैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारं भणितं च तथा चेष्टितं-हस्तन्यासादि विप्रेक्षितं-| 2-%2585 दीप अनुक्रम [३९-४३] -% ~479~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy