SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [२७] गाथा: RECEMSMOCRACELECORRECT स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाह जितेन्द्रियः ब्रह्मचर्यगुप्त इति १॥'बीइयंति द्वितीय भावनावस्तु, किं तदित्याह-नारीजनस्य मध्ये-स्त्रीपर्षदोऽन्तः 'न' नैव कथयितव्या, केत्याह-कथावचनप्रबन्धरूपा विचित्रा-विविधा विविक्ता वा-ज्ञानोपष्टम्भादिकारणवर्जा कीदृशीत्याह-विचोकचिलाससम्पयुक्ता' तत्र विब्बोकलक्षणं इदं-"इष्टानामर्थानां प्रासावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विव्योको नाम विज्ञेयः ॥१॥" विलासलक्षणं पुनरिदं-"स्थानासनगमनानां हस्तधूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥१॥" अन्ये त्वाः-"विलासो नेत्रजो ज्ञेयः" इति, तथा हासः-प्रहसनिकाभिधानो रसविशेषः शृङ्गारोऽपि रसविशेष एव, तयोश्च स्वरूपमिदं-"हास्यो हासप्रकृतिहाँसो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूना स्त्रीनीचबालगतः ॥१॥" तथा "व्यवहार: पुनारन्योऽन्यं रक्तयो रतिप्रकृतिः। शृङ्गारस द्वेधा-सम्भोगो विप्रलम्भश्च ॥१॥” एतत्पधाना या लौकिकी-12 असंविग्नलोकसम्बन्धिनी कथा-वचनरचना सा तथा सा वा मोहजननी-मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाह:-अभिनवपरिणीतस्य वधूवरस्थानयनं विवाहश्च-पाणिग्रहणं तत्प्रधाना या वरकथापरणेतृकथा आवाहविचाहवरा बा या कथा सा तथा, साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगदुर्भगकथा सा, सा च सुभगा दुर्भगा चा इंदशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः चतुःषष्टिश्च महिलागुणाः आलिङ्गनादीनामष्टानां कामकर्मणां प्रत्येकमष्ठभेदत्वेन चतुःषष्टिमहिलागुणा वा दीप अनुक्रम [३९-४३] ~478~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy