________________
आगम
(१०)
प्रत
सूत्रांक
[२७]
+
गाथा:
दीप
अनुक्रम
[३९-४३]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:)
अध्ययनं [४]
मूलं [२७] + गाथा:
श्रुतस्कन्ध: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
४ धर्मद्वारे
स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथाखपि युज्यते, 'ते हु बजणिजति ये शयनादयो ये च वेश्यानामवकाशा येषु चासते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्या- ३ सभावनाक लङ्कारे, किंविधा इत्याह-- 'इस्थिसंसत्तसंकिलिङ त्ति स्त्रीसंसक्तेन - स्त्री सम्बन्धेन सङ्क्लिष्टा ये ते तथा, न केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - 'जस्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा दृश्या ततो यत्र यत्र जायते मनोविभ्रमो वा चित्तभ्रान्तिः ब्रह्मचर्यमनु।। १३८ ।। ४ पालयामि नवेत्येवंरूपं शृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - " यत् चित्तवृत्तेरनवस्थितत्वं शृङ्गारजं बि
ब्रह्मचर्यम् * सू० २७
भ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्ग इत्यर्थः, श्रंशना वा देशतो भङ्गः आर्त्त इष्टविषयसंयोगाअभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतनमिति योगः वर्जयेत्, कोऽसावित्याह-अवय भीरुः- पापभीरुः वर्ज्यभीरुव वर्ज्यत इति व पापं वज्रभीरुर्वा वज्रं च-वज्रवद् गुरुत्वात्पापमेवेति, अनायतनं साधूनामनाश्रय इति, किंभूतोऽवद्य भीरुः ? - अन्ते इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्येत्यन्तप्रान्तवासी, निगमयन्नाह एवं अनन्तरोक्तन्यायेन असं सक्तः स्त्रीभिरसम्बद्धो वासो निवासो यस्याः सा तथाविधा या वसतिः- आश्रयस्तद्विषयो यः समितियोग:-सत्प्रवृत्तिसम्बन्धः स तथा तेन भावित भवन्त्यन्तरात्मा, किंविधः - आरतं- अभिविधिना आसतं ४ ॥ १३८ ॥ ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो- निवृत्तो ग्रामस्य- इन्द्रियवर्गस्य धर्मा-लोलुपतया तद्विषयग्रहण
प्रश्नव्याक
र० श्रीअ भयदेव०
वृत्तिः
Eucation Internation
For Parts On
~477~