SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आगम (१०) “भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक % [२७] गाथा: ॥१३६॥ दीप अनुक्रम [३९-४३] प्रश्नव्याक- यानि सुब्रतानि तेषां मूलमिव मूलं यत् अथवा पश्चमहावता:-साधवस्तेषां सम्बन्धिनां शोभननियमानां धर्मद्वारे र० श्रीअ- मूलं यत् अथवा पञ्चानां महाव्रतानां सुब्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा-हे पञ्चमहानतमु-| सभावनाक भयदेवव्रत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं 'समण ति सभावं यथा भवतीत्येवं अना- ब्रह्मचर्यम् वृत्तिः विलै:-अकलुषैः शुद्धखभावः साधुभिा-यतिभिः सुष्ट चरितं-आसेवितं यत्तत्तथा, 'बेरविरमणपजवसाणं' वै-IIIH०२७ सारस्प-परस्परानुशयस्य विरमणं-विरामकरणमुपशमनयनं निवर्तनं पर्यवसान-निष्टाफलं यस्य तत्तथा. 'सव्व-IRI समुहमहोदहितित्थं सर्वेभ्यः समुद्रेभ्यः सकाशात् महानुदधिः-स्वयंभूरमण इत्यर्थः तद्वद्यहुनिस्तरत्वेन तत्स- II समुद्रमहोदधिस्तथा तीर्थमिव तीर्थ-पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः ॥१॥ 'तित्थयरेहि सुदेसियमरगति तीर्थकर:जिनः सुदेशितमार्ग-मुष्ठदर्शितगुस्यादितत्पालनोपायं, 'निरयतिरिच्छविवजिपमग्गं नरकतिरश्चां सम्बन्धी विवर्जितो-निषिदो मार्गा-गतिर्यन तत्तथा, 'सब्बपवित्तसुनिम्मियसारं सर्वपवित्राणि-समस्तपावनानि सु|निर्मितानि-सुष्ठ विहितानि साराणि-प्रधानानि येन तत्तथा, 'सिद्धिविमाणअवंगुयदार सिद्धेर्विमानानां चाप्रावृतं-अपगतावरणीकृतमुद्घाटितमित्यों द्वार-प्रवेशमुखं येन तत्तथेति वृत्ताथैः ॥२॥ 'देवनरिंदनमंसियपूर्ण ॥१३६॥ |देवानां नराणां चेन्नैर्नमस्थिता-नमस्कृता ये तेषां पूज्यं-अर्चनीयं यत्सत्तथा, 'सव्वजगुत्तममंगलमग्गं सर्व-18 जगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेकं दुष-अनभिभव-| 25 ~473~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy