SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आगम भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७]] गाथा: प्रश्नध्याकान्दार्थः ततो यथा प्रवरा-प्रधाना तथेदं बतानामिति, तत्रैकोनपञ्चाशत उच्छासाना लवो भवति, बीयादि- धर्मद्वारे र० श्रीअ- स्तम्बलवनं चा लवस्तत्प्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसहयैर्विवक्षिताध्यवसाय-सभावनाक भयदेव विशेषस्य मुक्तिसम्पादकस्यापूर्यमाणैर्या स्थितिबध्यते सा लवसप्तमेत्यभिधीयते, तथा 'दाणाणं चेव अभय- ब्रह्मर्चयम् वृत्तिः दाणं'ति दानानां मध्येऽभयदानमिव प्रवरमिदं, तत्र दानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरा- सू०२७ टू गोव्य कंबलाण'ति कम्बलानां-वासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं - ताना, तथा 'संहणणे चेष बजरिसहति संहननानां षपणां मध्ये वज्रर्षभनाराचसंहननमिव प्रवरमिदं व्रतानामिति 'संठाणे चेव चउरसे'त्ति शेषसंस्थानानां चतुरस्रसंस्थानमिवेदं प्रवरं व्रतानां, तथा ध्यानेषु च परमशुक्लल्यानं-शुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिहै ईति ज्ञानेषु-आभिनियोधिकादिषु परमं च तत्केवलं च-परिपूर्ण विशुद्ध वा मतिश्रुतावधिमनःपर्यायापे-18 क्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थः सिद्ध-अवरतया प्रसिहं यथा तदमपि व्रतेष्विति गम-1 नीयं, लेश्यासु च-कृष्णायासु परमशुक्ललेल्या-शुक्लध्यानतृतीयभेदवर्तिनी यथा प्रवरा तथेदं ब्रतेष्विति गम्यं, दातीर्थकरश्चैव यथा मुनीनां प्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं ब्रतेषु, 'गिरिराया चेव मंदरवरेति चेवशब्दस्य यथार्थत्वात् यथा मन्दरवरो-जम्बूद्वीपमेरुर्गिरिराजस्तथेदं व्रतराजा, वनेषु- ॥१३५॥ भद्रशालनन्दनसौमनसपण्डकाभिधानेषु मेरुसम्बन्धिषु यथा नन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु दीप अनुक्रम [३९-४३] 2-58 166 ~471~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy