________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२७]]
गाथा:
प्रश्नव्याक हानगरपागारकवाडफलिहभूय'ति महानगरमिव महानगरं-विविधमुखहेतुत्वसाधाद्धर्मः तस्य प्राकार || धर्मद्वारे र०श्रीअ- लाइव कपाटमिव परिघमिव यत्तत् महानगरकपादपरिधभूतमिति, रज्जुपिनद्ध इव इन्द्रकेतुः-रश्मिनियन्त्रिते- सभावनाक भयदेव०वेन्द्रयष्टि: विशुद्धानेकगुणसंपिनद्धं-निर्मलबहुगुणपरिवृतं, यस्मिंश्च-यत्र च ब्रह्मचर्ये 'भग्ने विराधिते भवति- ब्रह्मचर्यम् सम्पद्यते सहसा-अकस्मात् सर्व-सर्वथा सम्भग्नं घट इव मथितं-वधीव बिलोडितं चूर्णितं-चणक इव पिष्टं
सू०२७ कुशल्यितं-अन्त प्रविष्टतोमरादिशल्यशरीरमिव सनातदुष्टशल्यं 'पल्लहत्ति पर्वतशिखरादू गण्डशैल इव ॥१३४॥
स्वाश्रयाचलितं पतित-प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं-दण्ड इव विभागेन छिन्नं परि-13 शटितं-कुष्ठाग्रुपहताङ्गमिव विध्वस्तं विनाशितं च-भस्मीभूतपवनविकीर्णदार्विव निस्सत्ताकतां गतं एषां समाहारद्वन्द्रः कर्मधारयो चा, किमेवंविधं भवतीत्याह-विनयशीलतपोनियमगुणसमूह-विनयशीलतपोनियमलक्षणानां गुणानां वृन्द, इह च समूहशब्दस्य छान्दसत्वान्नपुंसकनिर्देशा, 'त'मिति तदेवंभूतं ब्रह्मचय भगवन्तं-भट्टारकं, तथा ग्रहगणनक्षत्रतारकाणां वा यधा उडुपतिः-चन्द्रः प्रवर इति योगस्तथेदं व्रतानामिति शेषा, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथा मणय:-चन्द्रकान्तायाः मुक्का-मुक्ताफलानि शिलामवालानि-विद्रुमाणि रक्तरनानि-पद्मरागादीनि तेषामाकरा-उत्पत्तिभूमयो येते तथा तेषां वा यथा| समुद्रः प्रवरस्तथैवं व्रतानामिति शेषः सर्वत्र दृश्यः, वैय चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव ॥१३४॥ भूषणानां वखाणामिव क्षीमयुगलं कापीसिकवस्त्रस्य प्रधानत्वात् , इह वशब्दो यथार्थो द्रष्टव्या, 'अरविंद
RSSC
दीप अनुक्रम [३९-४३]
AMROCEDEK
~469~