SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७]] गाथा: प्रश्नव्याक- पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठान, सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शय- ४ धर्मद्वारे नाह-सुसाधितं-मुष्ठ प्रतिपादितं, 'नवरिति केवलं मुनिवरैः-महर्षिभिः महापुरुषाश्च ते जात्यायुत्तमाः धी- मभावनाक भयदेवराणां मध्ये शूराच-अत्यन्तसाहसधनाःते च ते धार्मिका धुतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्या-ब्रह्मचर्यम् वृत्तिः वधारणार्थत्वात्, सदा विशुद्ध-निर्दोष अथवा सदापि-सर्वदैव कुमाराद्यवस्थासु सर्वाखपीत्यर्थः शुद्धं-निर्दोष | सू०२७ अनेन चैतदपास्तं यदुत-"अपुत्रस्य गतिर्नास्ति, खगों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्रा, पश्चाद्धर्म चरि॥१३३॥ प्यसि ॥१॥” इति, अत एवोच्यते-"अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणा-|| मकृत्वा कुलसन्ततिम् ॥१॥" भव्य-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कित-अशङ्कनीयं, ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं, ब्रह्मचारी हि अशङ्कनी-11 यत्वानिर्भयो भवति, निस्तपमिव निस्तुषं-विशुद्धतन्दलकल्पं निरायासं-न खेदकारणं निरुपलेप-लेहवर्जितं । तथा निवृत्तेः-चित्सवास्थ्यस्य गृहमिव गृहं यत्तत्तधा, आह च-"क यामः कनु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्तयन्त्येवं, नीरागाः सुखमासते ॥१॥" नीरागाश्च ब्रह्मचारिण एव, तथा नियमेनअवश्यंभावि निष्पकम्पं-अविचलं निरतिचारं यत्ततधा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च-"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोतुं मेहुणभावं ण तं विणा है ॥ १३३॥ रागदोसेहिं ॥१॥"नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वाऽपि जिनधरेन्द्रः । मुक्त्वा मैथुनभावं यत् न तद्विना| दीप अनुक्रम [३९-४३] ~467~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy