SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७] **251-94258 धर्मद्वारे सभावनाकं | ब्रह्मचर्यम् सू०२७ + गाथा: प्रश्नव्याक-४ अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुनातो, एवं चउत्थं संवरदारं फासियं पालितं र०श्रीअ- सोहितं तीरित किट्टितं आणाए अणुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्ध भयदेव सिद्धवरसासणमिणं आववियं सुदेसितं पसत्धं (सू० २७) चउत्थं संवरदारं समत्तंतिबेमि ॥ ४॥ वृत्तिः 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तो यत्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादन न्तरं 'बंभचेर ति ब्रह्मचर्याभिधानं चतुर्थ संवरद्वारमुच्यते इति शेषः, किंखरूपं तदित्याह-उत्तमाः-प्रधाना ॥१३२॥ जाये तपाप्रभृतयस्ते तथा, तत्र तपः-अनशनादि नियमा:-पिण्डविशुद्धयादयः उत्तरगुणाः ज्ञान-विशेषयोधः दर्शनं-सामान्यबोधः चारित्रं-सावययोगनिवृत्तिलक्षणं सम्यक्त्वं-मिथ्यात्वमोहनीयक्षयोपशमादिसमुत्थो जीवपरिणामः विनयः-अभ्युत्थानापथारः तत एतेषां मूलमिव मूलं-कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि | तपाप्रभृतीनुत्तमान् प्रामोति नान्यथा, यदाह-"जइ ठाणी जइ मोणी जइ झाणी वकली तवस्सी वा। पत्थंतो अ अबभं बंभावि न रोयए मज्झ ॥१॥तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपे|ल्लियामंतिओवि न कुणइ अकजं ॥२॥ [यदि कायोत्सर्गवान् यदि मौनी यदि ध्यानी वल्कली तपखी वा। कामाधेयान्नब्रह्म ब्रह्मापि न रोचते मह्यम् ॥१॥ तदा पठितं तदा गुणितं तदा ज्ञातं तदा चेतित आत्मा। आ-| पत्पतित आमन्त्रितोऽपि न करोत्यकार्यम् ॥२॥] यमा-अहिंसादयः नियमाः-द्रव्याद्यभिग्रहाः पिण्डविशुयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्तं यत्तत्तथा, 'हिमवन्तमहंततेयमंतंति हिमवतः पर्वतचिशे दीप अनुक्रम [३९-४३] ॥१३२॥ HD ~465
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy