SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (१०) सूत्रांक [२७] , गाथा: अनुक्रम [३९-४३] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र -१० (मूलं + वृत्ति:) अध्ययनं [४] मूलं [२७] + गाथा: श्रुतस्कन्ध: [२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Education Internationa वयसा पत्थे वा पावकम्माई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३ । चउत्थं पुण्वरय पुष्वकीलिय पुच्व संगंथगंधसंथुया जे ते आवाहविवाहचलकेसु य तिथि जन्नेसु उत्सवेसु य सिंगारागारचारुवेसाहिं हावभाव पल लियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदण सुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउज्जगेयपउरनडन कजलमलमुहिक बेलंवग कहगपवगलासग आइक्खगलंखर्मखतूणइलतुंवचीणियतालायर पकरणाणि य वहूणि महुरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दहुं न कहे नवि सुमरिडं जे एवं पुल्वरयपुण्यकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविर तगामधम्मे जिईदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंड मच्छंडिकम हुमज्जमंसखज्ज कविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्यं जह से जायामाता य भवति, न य भवति विग्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिईदिए बंभचेरगुत्ते ५ । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवचणकाय परिरक्तिएहिं णिचं आमरणंतं च एसो जोगो णेयव्वो धितिमया मतिमया अणासवो For Parts Only ~464~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy