________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२७]
प्रश्नव्याक र० श्रीअभयदेव०
वृत्तिः ॥१३१॥
४ धर्मद्वारे सभावनाक ब्रह्मचर्यम्
गाथा:
क्सपायाण विउसवर्ण, तस्स इभा पंच भावणाओ चउरथयस्त होंति अबंभचेरवेरमणपरिरक्सणठयाए, पढमं सयणासणघरदुवारअंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकाबकासा अवकासा जे य वेसियाण अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवलणीओ कर्हिति य कहाभो बहुविहाओ तेऽविहुधज्जणिज्जा इत्थिसंसत्तसंकिलिहा अन्नेवि य एवमादी अधकासा ते हु धज्जणिज्जा जत्थ मणोविम्भमो वा भंगो वा भंसगो वा अट्ट रुईच हुज झाणं तं तं वजेज वज्जभीरू अणायतणं अंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते १। वितियं नारीजणस्स मज्झे न कहेयवा कहा विचित्ता विन्योयविलाससंपउत्ता हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविव इत्थीर्ण वा सुभगदुभगकहा चउसदिच महिलागुणा न वनदेसजातिकुलरूवनामनेवस्थपरिजणकह इस्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमर्षभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयच्या न सुणेयब्वा न चिंतेयव्या, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २ । ततीय नारीण हसितभणितं चेट्ठियविपेक्खितगइविलासकीलियं बिन्योतियनगीतवातियसरीरसंठाणवनकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोबकासियाई अनाणि य एवमादियाई तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न चक्खुसा न मणप्ता न
SRORSCOST
*
*
दीप अनुक्रम [३९-४३]
~463~