SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्रांक [२७] गाथा: य पश्चओ य, तम्हा निहुपण बंभचेर चरियव्वं सव्यओ विमुद्धं जावजीवाए जाव सेयविसंजउत्ति, एवं भणियं वयं भगवया, तं च इम-पंचमहब्वयसुब्वयमूलं, समणमणाइलसाहुसुचिन्नं । वेरविरामणपज्जयसाणं, सव्वसमहमहोदधितिरथं ॥१॥ तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवजियमगं । सयपवित्तिमनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥२॥ देवनरिंदनमंसियपूर्य, सव्यजगुत्तममंगलमगं । दुद्धरिस गुणनायकमेक, मोक्खपहस्स बडिंसकभूयं ॥३॥ जेण सुद्धचरिएण भवइ सुबभणो सुसमणो सुसाहू सइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवणकरं किंमज्झपमायदोसपासस्थसीलकरणं अभंगणाणि य तेल्लमजणाणि य अभिक्खणं फक्खसीसकरचरणवदणधोवणसंवाहणगायकम्मपरिमद्दणाणुलेवणचुन्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनट्टगीयवाइ. यनडनट्टकजालमतपेच्छणवेलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणि तवसंजमबंभचेरघातोषघातियाई अणुचरमाणेणं बंभचेर बजेयव्वाई सब्वकालं, भावेययो भवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहि निच्चकालं, किं ते?-अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघवसीतोसिणकट्ठसेजाभूमिनिसेज्जापरघरपवेसलद्धावलद्धमाणावमाणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से घिरतरक होइ बंभचेर इमं च अवंभचेरविरमणपरिरक्खणयाए पावयणं भगवया सुकहियं पेच्चाभाविकं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्बदु दीप अनुक्रम [३९-४३] - -- --*15 ~462~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy