SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ------------------- अध्ययनं [४] ------------------- मूलं [२७] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७]] प्रश्नव्याकर०श्रीअभयदेव वृत्तिः धर्मद्वारे सभावनाक ब्रह्मचर्यम् सू०२७ गाथा: 193॥ लोगुत्तमं च वयमिणं पउमसरतलागपालिभूर्य महासगडअरगतुंधभूयं महाबिडिमरुक्सक्संधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसपिणद्धं जंमि य भग्गमि होइ सहसा सवं संभग्गमधियचुन्नियकुसलियपलट्टपडियखंडियपरिसडियविणासियं विणयसीलतवनियमगुणसमूहं तं बंभ भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपती मणिमुत्तसिलप्पयालरत्तरयणागराणं च जहा समुद्दो वेरुलिओ व जहा मणीणं जहा मउडो चेव भूसणाणं वस्थाणं चेव खोमजुयलं अरविंद चेव पुप्फजेटुं गोसीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा सयंभुरमणो रुयगवर चेव मंडलिकपब्धयाण पबरे एरावण इव कुंजराणं सीहोब्ब जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगईदराया कप्पाणं चेव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लयसत्तमव्य पवरा दाणाणं चेव अभयदाणं किमिराउ चेव कंबलाणं संघयणे चेव बजारिसभे संठाणे चेव समचरंसे झाणेसु य परमसुकाणं णाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुणीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे बणेसु जह नंदणवणं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव, राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति एकमि बंभरे जंमि य आराहियमि आराहियं वयमिणं सवं, सीलं तवो य विणओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती दीप अनुक्रम [३९-४३] ACASSESAX REmiraininthiana manasaram.org ~461~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy