________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२६]
क्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । प्रश्नव्याकरणाने समाप्समष्टमाध्ययनविचरणम् ॥ ३॥
+c
दीप
अनुक्रम [३८]
अथ चतुर्थसंवरात्मकं नवममध्ययनम् व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थ ब्रह्मसंवराख्यमारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां सुकरं भवतीति तदि हाभिधीयत इत्ययमपरः, तदेवंसम्बन्धस्यास्येदमादिसूत्रम्--
जंग! एतो य बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसरधगंभीरथिमितमज्झं अजवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणम्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकरं जतिवरसारक्षितं सुचरिय सुभासिय नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्यं भव्यजणाणचिन्न निस्संकियं निभयं नितसं निरायासं निरुबलेवं नियुतिघरं नियमनिष्पकर्ष तवसंजममूलदलियम्मं पंचमहब्बयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमझप्पदिन्नफलिहं संनद्धोच्छाइयदुग्गइपहं सुगतिपहदेसगं च
cc
अत्र द्वितिये श्रुतस्कन्धे तृतीयं अध्ययनं परिसमाप्तं अथ द्वितिये श्रुतस्कन्धे चतुर्थ अध्ययनं "ब्रह्मचर्य" आरभ्यते "मैथुनविरमण" - नामक चतुर्थ संवर-द्वारं
~460~