________________
आगम
.
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा".
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२६]
दीप
सू०२६
अनुक्रम
प्रश्नच्याक-विनयः प्रयोक्तव्यः, तत्र वानग्रहणयोर्गुवनुज्ञालक्षणः प्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेश- धर्मद्वारे २० श्रीअ- नयोविनयस्तु आवश्यकीनषेधिक्यादिकरणमधवा हस्तप्रसारणपूर्वकं भूप्रमार्जनानन्तरपादनिक्षेपलक्षणः, किं- सभावनाभयदेव. बहुना ? प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादे-18 कमदत्तावृत्तिः
वमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्त्तते, अभ्यन्तरतपोभेदेषु पठितत्वात दानविर॥१२९॥
तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धम्मों वर्तते चारित्रांशत्वात मणं तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्या, केवित्याह-गुरुषु साधुपु तपखिषु च-अष्टमादिकारिपु, विनयप्रयोगे | हि तीर्थकरायनुज्ञाखरूपादत्तादानविरमणं परिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तम्या-1 येन भावितो भवत्यन्तरात्मा, किंभूतं ?-नित्यमित्यादि पूर्ववत् ५ । अध्ययनार्थोपसंहारार्थमाह-'एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निचं आमरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्साई असं-13 किलिट्ठो सुद्धो सब्वजिणमणुनाओ, एवं तइयं संवरदारं फासियं पालियं सोहियं तीरि किट्टि सम्म आराहियं आणाए अणुपालियं भवइ, एवं नायमुणिणा भगवया पण्णवियं परूवियं पसिद्धं सिद्धवरसासण- ।। १३९॥ मिणं आपवियं सुदेसियं पसत्यं ।। तइयं संवरदारं समतं तिबेमि' इदं च निगमनसूत्रं पुस्तकेषु किश्चिस्सा-1
[३८]
~459~