________________
आगम
(७)
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक- दशाङ्गे
ध्ययन
॥१८॥
प्रत सूत्रांक [१४-१६]
भन्ते ! तुभ चंच एयस्म ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आणन्देणं समणोवासरण एवं-12 आनन्दायुत्ते समाण महिए कड़िए विदगिच्छाममावन्ने आणन्दस्स अन्तियाओ पडिणिवखमइ २त्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छद रत्ता समणस्स भगवो महावीरस्म अदूरसामन्ते गमणागमणाए| पडिक्कमह २ ना एसणमणेसणं आलोएइ २ ना भत्तपाणं पडिदंसेइ २ ना समण भगवं महावीरं वन्दइ नमसइ २ ना एवं वयासी-एवं खलु भन्ते ! अहं तुमहिं अभणुण्णाए तं चेव सर्व कहेइ जाव तए णं अहं सडिए ३ आणन्दस्स समणोवासगरम अन्तियाओ पडिणिकखमामि २ चा जेणेव इहं तेणेव हबमागए, तणं भन्ते ! किं आणन्देणं| समणोवासएणं तस्स ठाणस्स आलोएयवं जाव पविजेयवं उदाहु मए !, गोयमा इ समणे भगवं महावीरे भगवं गोयमं एवं बयासी-गोयमा ! तुम चेव णं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आणन्दं च समणोवासयं| एयमढें खामेहि । तए णं से भगवं गोयमे समणस भगवओ महावीररस तहत्ति एयमटुं विणए पडिसुणेइ ।
ना तस्म ठाणस्स आलोएइ जाव पडिवजह, आणन्दं च समणोवामयं एएमटुंखामेइ । तए णं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ ।। सू०१६॥
'उरालणमित्यादिवर्णको मेघकुमारतपोवर्णक इव व्याख्येयः, यावदनवकासन् विहरतीति ।। 'गिहमज्झावसन्तस्स ति | गृहमध्यावसनः, गेहे वर्तमानस्येत्यर्थः ।। 'सन्ताण मित्यादय एकार्थाः शब्दाः ॥ गोयमा इचि हे गौतम ! इत्येवमामन्त्र्यति ॥
दीप अनुक्रम [१६-१८]
aurat
U
niorary.orm
~46~