________________
आगम
(७)
भाग-१३ "उपासकदशा अध्ययन [१],
---- मूलं [१४-१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१४-१६]
दीप अनुक्रम [१६-१८]
गोयम एजमाणं पासइ २त्ता हट्ठ जाब हियए, भगवं गायमं वन्दइ नमसह ना एवं वयासी-एवं खलु भन्ते ! अहं ।। इमेणं उरालेणं जाब धमणिसन्तए जाए, न संचाएमि देवाणुप्पियस्स अन्तियं पाडव्मवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवन्दित्तए, तुम्भे णं भन्ते ! इच्छाकारणं अणभिओएणं इओ चव पह, जाणं देवाणुप्पियाणं तिक्खुनो मुद्धाणेणं पाएमु बन्दामि नमामि । तए णं से भगवं गारमे जेणेब आणन्द ममणोवामए तणव उवागच्छइ । मू०१५॥
तए णं से आणन्दे समणोवासए भगवओ गोयमस्म तिक्खुनो मुद्धामणं पाएसु वन्दइ नमसइ २ना एवं वयासी-अस्थि णं भन्ते ! गिहिणो मिहिमज्झावसन्तस्स ओहिनाणे समुप्पजड ?, इन्ता अस्थि, जद णं भन्ते ! गिहिणो जाव समुप्पज्जइ, एवं खलु भन्ते ! ममवि गिहिणो गिहिमझावसन्तस्म ओहिनाणे समुप्पन्ने-पुरथिमेणं लवणसमुद्दे पञ्च जोयणसयाई जाव लोलुयञ्चयं नरयं जाणामि पासामि । तए णं से भगवं गोयम आणन्दं समणोवासरं एवं वयासी-अस्थि णं आणन्दा ! गिहिणो जाव समुप्पजइ, नो चेव णं एमहालए, तं णं तुमं आणन्दा ! एयस्म टाणस्स आलोएहि जाव तवोकम्म पडिवजाहि । तए णं से आणन्दे समणावासए भगवं गोयम एवं वासी-अस्थि
णं भन्ते ! जिणवयणे सन्ताणं तच्चाणं तहियाणं सन्भूयाणं भावाणं आलाइजर जाव पडिवजिजह?, नो इणट्टे Hel समटे, जद णं भन्ते ! जिणवयणे सन्ताणं जाव भावाणं ना आलाइजड जाव तबोकम्मं नो पडिवजिजइ तंणं
FarPranaamsamucom
आनन्दस्य गौतमस्वामिना सह अवधिज्ञान-विषयक चर्चा
~45~