________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------ मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१७]]
तए णं से आणन्दे समणोवासए बहहिं सीलवएहिं जाव अप्पाणं भावेना वीसं वासाई समणोवासगपरियागं पाउणिना एक्कारस य उवासगपडिमाओ मम्मं कारणं फासिचा मासियाए संलेहणाए अनाणं झूसिता सटैि भत्ताई अणसणाए छेदेता आलोइयपडिकन्ते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवार्डसगस्स महाविमाणस्म उत्तरपुरच्छिमेणं अरुणे विमाणे देवताए उववन्ने । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओचमाई ठिई पण्णना, तत्थ णं आणन्दस्सवि देवस्स चचारि पलिओयमाई ठिई पण्णता । आणन्दे भन्ने ! देवे ताओ देवलोगाओ
आउक्सएणं ३ अणन्तरं चयं चइत्ता कहि गच्छिहिइ कहिं उववजिहिइ ?, गोयमा ! महाविदेहे वासे मिज्झि|हिइ । निक्खेवो ॥ सत्तमस्स अङ्कस्स उवामगदसाणं पढमं अन्झयणं समत्तं ॥ सू०१७॥
'निक्खेवओत्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमद्वे पणत्तेत्ति-/ बेमि" ॥ (मू. १७)
इत्युपासकदशा प्रधममानन्दाध्ययनम् ॥
अनुक्रम
[१९]
SARELatunintenharurnal
अत्र प्रथम अध्ययन परिसमाप्तं
~47~