SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत %% सूत्रांक % [२६] दीप वन-नगरविप्रकृष्टं एतेषां प्रदेशरूपो यो भागः स तथा तत्र यत्किञ्चिदिति-सामान्येनावग्रहणीय वस्तु, तदेव विशेषेणाह-इकडं वा-ढंढणसदृशं तृणविशेषं एवं कठिनकं जन्तुकं च-जलाशयज तृणविशेषमेव पर्णमित्यर्थः तथा परा-तृणविशेषः मेरा तु-मुञ्जसरिका कूर्ची-येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुशदर्भयोराकारकृतो विशेषः पलालं-कमवादीनां मूयको-मेदपादप्रसिद्धस्तृणविशेषः बल्बजः-तृणविशेषः पुष्पफलवकप्रवालकन्दमूलतृणकाष्ठशर्कराः प्रतीतास्ततः परादीनां द्वन्द्वः पुनस्ता आदिर्यस्य तत्तथा तद् गृह्णातिआदते, किमर्थं ?-शय्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्वार्थाय-हेतवे, इह तदिति शेषो दृश्या, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तर्सिनि अवनाये वस्तुनि अदरो-अननुज्ञाते शय्यादायिना 'गिहिउँ जेत्ति ग्रहीतु-आदातुं जे इति निपातः, अयमभिप्राय:-उपाश्रयमनुज्ञाप्य तन्मध्यगतं तृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह–'हणि हणि'त्ति अहनि २-प्रतिदिवस, अयमभिप्राय:उपाश्रयानुज्ञापनादिने 'उग्गहति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, 'एव'मित्यादि निगमनं प्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन-अवग्रहणीयतृणादिविषयसम्पकप्रवृत्तिसम्बन्धेनेत्यर्थः। तइयति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तचैवं-पीठफलकशय्यासंस्तारकार्थतायै वृक्षा न छत्तव्याः न च छेदनेन-सद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनां चा शय्या-शयनीय कारयितव्या, तथा यस्यैव गृहपतेरुपाश्रये-निलये बसेत-निवासं करोति शय्यां शयनीयं तत्रैव गवेषयेत्-मृगयेत् न च विषमां %4%2595% अनुक्रम [३८] % % % % For P OW ~456~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy