________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [१] ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [२६]
भयदेव वृत्तिः
दीप
॥१२८॥
अनुक्रम
सती समां कुर्यात् न निवातप्रवातोत्सुकत्वं कुर्यादिति वर्तते, न च दंशमशकेषु विषये क्षुभितव्य-क्षोभः | धर्मद्वारे कार्यः, अतश्च दंशाद्यपनयनार्ध अग्निधूमो वा न कर्त्तव्यः, एवमुक्तप्रकारेण संयमबहुल:-पृथिव्यादिसंरक्ष- भावनाणप्रचुर संवरबहुल:-पाणातिपातायाश्रवद्वारनिरोधप्रचुरः संवृतबहुल:-कषायेन्द्रियसंवृतत्वप्रचुरः समाधि
| कमदत्ताबहुल:-चित्तवास्थ्यप्रचुर धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन् न मनोरथमात्रेण, तृतीयं
| दानविरसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यान-चित्तनिरोधस्तेन
मणं युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्विराहणे
सू०२६ त्यादिरूपं, 'समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चा|रित्रं, अथ तृतीयभावना निगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेन-शयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३ । इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तवैवं-साधारण:सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादेः पात्रस्य च-पतहलक्षणस्य उपलक्षणत्वादुप
ध्यन्तरस्य च पात्रे वा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपाचलाभस्तत्र सति भोभक्तब्य-अभ्यवहर्त्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना 'समिय'ति सम्यक यथा अद
सादानं न भवतीत्यर्थः, सम्यक्त्वमेवाह-न शाकस्पाधिक-साधारणस्य पिण्डस्य शाकसूपाधिक भोगे भुज्य-III॥१२८॥ माने साटिकादिसाधोरणीतिरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खर्द्धति प्रचुरं प्रचुरभोजनेऽप्यनीति
[३८]
~457~