________________
आगम
(१०)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
[३८]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्तिः)
श्रुतस्कन्धः [२],
अध्ययन [ ३ ]
मूलं [२६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक
र० श्रीअ
भयदेव०
॥ १२७ ॥
रणादिना शोभाकरणं 'छायण'ति छादनं दर्भादिपटलकरणं 'दूमण'त्ति सेटिकया धवलनं 'लिंपण'ति छगणादिना भूमेः प्रथमतो लेपनं 'अणुलिंपणं'ति सकुल्लिताया भूमेः पुनर्लेपनं 'जलणं'ति शैत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थं वा प्रकाशकरणाय या दीपप्रबोधनं 'भंडचालण'त्ति भाण्डादीनां पीटरवृत्तिः * कादीनां पण्यादीनां वा तत्र गृहस्थस्थापितानां साध्वर्थ चालनं स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः, तत आसिक्तादिरूपः अन्तर्बहिश्च - उपाश्रयस्य मध्ये अमध्ये च असंयमो - जीवॐ विराधना पत्र - यस्मिन्नुपाश्रये वर्त्तते भवति संयतानां साधूनामर्थाय हेतवे 'बज्जेयब्वो हृत्ति वर्जितव्य * एव उपाश्रयो वसतिः स तादृशः सूत्रप्रतिकुष्टः- आगमनिषिद्धः, प्रथमभावनां निगमयन्नाह एवमुक्तेनानुधानप्रकरेण विविक्तो - लोकद्रयाश्रितदोषवर्जितो विविक्तानां वा निर्दोषाणां वासो निवासो यस्यां सा विविक्तवासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः- सम्यक्प्रवृत्तिस्तया यो योगः -सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते अधिकारीक्रियते दुर्ग| तावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादानक्रिया तयोविरतो यः स तथा तथा दत्तोऽनुज्ञातश्च योऽवग्रहः - अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति १ । 'वीयंति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तचैवम् - आरामो-दम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः उथानं-पुष्पादिमदृक्षसकुलादी उत्सवादी बहुजनभोग्यं काननं-सामान्यवृक्षोपेतं नगरासनं च
Ja Eucation Internationa
For Parts Only
~455~
२ धर्मद्वारे
सभावनाकमदत्तादानविर -
मणं
सू० २६
॥ १२७ ॥
www.brary.org